Not known Facts About bhairav kavach

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।

पातु मां बटुको website देवो भैरवः सर्वकर्मसु ॥

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।

Report this wiki page